B 345-6 Svarodaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 345/6
Title: Svarodaya
Dimensions: 25.8 x 16.6 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/201
Remarks:


Reel No. B 345-6 Inventory No. 73721

Title Svarodaya

Remarks a.k.a śivasvarodaya

Subject Jyotiṣa

Language Sanskrit

Reference SSP, p. 168a, no. 5996

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 25.0 x 12.0 cm

Folios 20

Lines per Folio 10

Foliation figures on the verso in the upper left-hand margin under the marginal tittle śiva.<ref name="ftn1">denote: Śivasvarodaya</ref> and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 2/201

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

devy uvāca ||

deva deva mahādeva kṛpāṃ kṛtvā mamopari ||

sarvasiddhimayaṃ jñānaṃ kathayasya(!) maho(!)prabho || 1 ||

kathaṃ brahmāṃḍam utpanna(!) kathaṃ vā parivarttate ||

kathaṃ vilīyate deva vada brahmāṃḍanirṇayaṃ || 2 ||

i(!)śvara uvāca

tattvā(!) brahmāṇḍam utpannaṃ tattvena parivartate ||

tattve pralīyate devī(!) tattvā (!) brahmāṃḍanirṇayaṃḥ(!) || 3 || (fol. 1v1–4)

End

svarastattvaṃ tathā yuddhaṃ devi vasyaṃ striyaṃ tathā ||

marmāṣṭarogakālāṣ(!)yaṃ navaprakaraṇānvitaṃ || 47 ||

evaṃ pravartitaṃ loke prasiddhaṃ siddhayoga(!)bhiḥ ||

ācaṃḍārkagrahaṃ gīyāt(!) paṭhanā(!)ṃ siddhidāyakaṃ || 48 ||

svasthāsanabhāsitāni āhāram am(!)alpakaṃ

ciṃtayet paramātmānaṃ yo vadet so(!) bhaviṣyatī(!) || 350 || (fol. 15v10–20r4)

Colophon

iti umāmaheśvarasaṃvāde svarodayaṃ samāptam || (fol. 20r4)

Microfilm Details

Reel No. B 345/6

Date of Filming 26-09-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 10-07-2008

Bibliography


<references/>