B 345-6 Svarodaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 345/6
Title: Svarodaya
Dimensions: 25.8 x 16.6 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/201
Remarks:
Reel No. B 345-6 Inventory No. 73721
Title Svarodaya
Remarks a.k.a śivasvarodaya
Subject Jyotiṣa
Language Sanskrit
Reference SSP, p. 168a, no. 5996
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 25.0 x 12.0 cm
Folios 20
Lines per Folio 10
Foliation figures on the verso in the upper left-hand margin under the marginal tittle śiva.<ref name="ftn1">denote: Śivasvarodaya</ref> and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 2/201
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
devy uvāca ||
deva deva mahādeva kṛpāṃ kṛtvā mamopari ||
sarvasiddhimayaṃ jñānaṃ kathayasya(!) maho(!)prabho || 1 ||
kathaṃ brahmāṃḍam utpanna(!) kathaṃ vā parivarttate ||
kathaṃ vilīyate deva vada brahmāṃḍanirṇayaṃ || 2 ||
i(!)śvara uvāca
tattvā(!) brahmāṇḍam utpannaṃ tattvena parivartate ||
tattve pralīyate devī(!) tattvā (!) brahmāṃḍanirṇayaṃḥ(!) || 3 || (fol. 1v1–4)
End
svarastattvaṃ tathā yuddhaṃ devi vasyaṃ striyaṃ tathā ||
marmāṣṭarogakālāṣ(!)yaṃ navaprakaraṇānvitaṃ || 47 ||
evaṃ pravartitaṃ loke prasiddhaṃ siddhayoga(!)bhiḥ ||
ācaṃḍārkagrahaṃ gīyāt(!) paṭhanā(!)ṃ siddhidāyakaṃ || 48 ||
svasthāsanabhāsitāni āhāram am(!)alpakaṃ
ciṃtayet paramātmānaṃ yo vadet so(!) bhaviṣyatī(!) || 350 || (fol. 15v10–20r4)
Colophon
iti umāmaheśvarasaṃvāde svarodayaṃ samāptam || (fol. 20r4)
Microfilm Details
Reel No. B 345/6
Date of Filming 26-09-1972
Exposures 21
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 10-07-2008
Bibliography
<references/>